सुबन्तावली ?पाण्डुपुत्र

Roma

पुमान्एकद्विबहु
प्रथमापाण्डुपुत्रः पाण्डुपुत्रौ पाण्डुपुत्राः
सम्बोधनम्पाण्डुपुत्र पाण्डुपुत्रौ पाण्डुपुत्राः
द्वितीयापाण्डुपुत्रम् पाण्डुपुत्रौ पाण्डुपुत्रान्
तृतीयापाण्डुपुत्रेण पाण्डुपुत्राभ्याम् पाण्डुपुत्रैः पाण्डुपुत्रेभिः
चतुर्थीपाण्डुपुत्राय पाण्डुपुत्राभ्याम् पाण्डुपुत्रेभ्यः
पञ्चमीपाण्डुपुत्रात् पाण्डुपुत्राभ्याम् पाण्डुपुत्रेभ्यः
षष्ठीपाण्डुपुत्रस्य पाण्डुपुत्रयोः पाण्डुपुत्राणाम्
सप्तमीपाण्डुपुत्रे पाण्डुपुत्रयोः पाण्डुपुत्रेषु

समास पाण्डुपुत्र

अव्यय ॰पाण्डुपुत्रम् ॰पाण्डुपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria