Declension table of ?pāṇḍumṛttikā

Deva

FeminineSingularDualPlural
Nominativepāṇḍumṛttikā pāṇḍumṛttike pāṇḍumṛttikāḥ
Vocativepāṇḍumṛttike pāṇḍumṛttike pāṇḍumṛttikāḥ
Accusativepāṇḍumṛttikām pāṇḍumṛttike pāṇḍumṛttikāḥ
Instrumentalpāṇḍumṛttikayā pāṇḍumṛttikābhyām pāṇḍumṛttikābhiḥ
Dativepāṇḍumṛttikāyai pāṇḍumṛttikābhyām pāṇḍumṛttikābhyaḥ
Ablativepāṇḍumṛttikāyāḥ pāṇḍumṛttikābhyām pāṇḍumṛttikābhyaḥ
Genitivepāṇḍumṛttikāyāḥ pāṇḍumṛttikayoḥ pāṇḍumṛttikānām
Locativepāṇḍumṛttikāyām pāṇḍumṛttikayoḥ pāṇḍumṛttikāsu

Adverb -pāṇḍumṛttikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria