सुबन्तावली ?पाण्डुमृत्तिका

Roma

स्त्रीएकद्विबहु
प्रथमापाण्डुमृत्तिका पाण्डुमृत्तिके पाण्डुमृत्तिकाः
सम्बोधनम्पाण्डुमृत्तिके पाण्डुमृत्तिके पाण्डुमृत्तिकाः
द्वितीयापाण्डुमृत्तिकाम् पाण्डुमृत्तिके पाण्डुमृत्तिकाः
तृतीयापाण्डुमृत्तिकया पाण्डुमृत्तिकाभ्याम् पाण्डुमृत्तिकाभिः
चतुर्थीपाण्डुमृत्तिकायै पाण्डुमृत्तिकाभ्याम् पाण्डुमृत्तिकाभ्यः
पञ्चमीपाण्डुमृत्तिकायाः पाण्डुमृत्तिकाभ्याम् पाण्डुमृत्तिकाभ्यः
षष्ठीपाण्डुमृत्तिकायाः पाण्डुमृत्तिकयोः पाण्डुमृत्तिकानाम्
सप्तमीपाण्डुमृत्तिकायाम् पाण्डुमृत्तिकयोः पाण्डुमृत्तिकासु

अव्यय ॰पाण्डुमृत्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria