Declension table of ?pāṇḍugātra

Deva

MasculineSingularDualPlural
Nominativepāṇḍugātraḥ pāṇḍugātrau pāṇḍugātrāḥ
Vocativepāṇḍugātra pāṇḍugātrau pāṇḍugātrāḥ
Accusativepāṇḍugātram pāṇḍugātrau pāṇḍugātrān
Instrumentalpāṇḍugātreṇa pāṇḍugātrābhyām pāṇḍugātraiḥ pāṇḍugātrebhiḥ
Dativepāṇḍugātrāya pāṇḍugātrābhyām pāṇḍugātrebhyaḥ
Ablativepāṇḍugātrāt pāṇḍugātrābhyām pāṇḍugātrebhyaḥ
Genitivepāṇḍugātrasya pāṇḍugātrayoḥ pāṇḍugātrāṇām
Locativepāṇḍugātre pāṇḍugātrayoḥ pāṇḍugātreṣu

Compound pāṇḍugātra -

Adverb -pāṇḍugātram -pāṇḍugātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria