सुबन्तावली ?पाण्डुगात्र

Roma

पुमान्एकद्विबहु
प्रथमापाण्डुगात्रः पाण्डुगात्रौ पाण्डुगात्राः
सम्बोधनम्पाण्डुगात्र पाण्डुगात्रौ पाण्डुगात्राः
द्वितीयापाण्डुगात्रम् पाण्डुगात्रौ पाण्डुगात्रान्
तृतीयापाण्डुगात्रेण पाण्डुगात्राभ्याम् पाण्डुगात्रैः पाण्डुगात्रेभिः
चतुर्थीपाण्डुगात्राय पाण्डुगात्राभ्याम् पाण्डुगात्रेभ्यः
पञ्चमीपाण्डुगात्रात् पाण्डुगात्राभ्याम् पाण्डुगात्रेभ्यः
षष्ठीपाण्डुगात्रस्य पाण्डुगात्रयोः पाण्डुगात्राणाम्
सप्तमीपाण्डुगात्रे पाण्डुगात्रयोः पाण्डुगात्रेषु

समास पाण्डुगात्र

अव्यय ॰पाण्डुगात्रम् ॰पाण्डुगात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria