Declension table of pāṇḍava

Deva

MasculineSingularDualPlural
Nominativepāṇḍavaḥ pāṇḍavau pāṇḍavāḥ
Vocativepāṇḍava pāṇḍavau pāṇḍavāḥ
Accusativepāṇḍavam pāṇḍavau pāṇḍavān
Instrumentalpāṇḍavena pāṇḍavābhyām pāṇḍavaiḥ pāṇḍavebhiḥ
Dativepāṇḍavāya pāṇḍavābhyām pāṇḍavebhyaḥ
Ablativepāṇḍavāt pāṇḍavābhyām pāṇḍavebhyaḥ
Genitivepāṇḍavasya pāṇḍavayoḥ pāṇḍavānām
Locativepāṇḍave pāṇḍavayoḥ pāṇḍaveṣu

Compound pāṇḍava -

Adverb -pāṇḍavam -pāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria