Declension table of ?pāṇḍaradvaragopura

Deva

NeuterSingularDualPlural
Nominativepāṇḍaradvaragopuram pāṇḍaradvaragopure pāṇḍaradvaragopurāṇi
Vocativepāṇḍaradvaragopura pāṇḍaradvaragopure pāṇḍaradvaragopurāṇi
Accusativepāṇḍaradvaragopuram pāṇḍaradvaragopure pāṇḍaradvaragopurāṇi
Instrumentalpāṇḍaradvaragopureṇa pāṇḍaradvaragopurābhyām pāṇḍaradvaragopuraiḥ
Dativepāṇḍaradvaragopurāya pāṇḍaradvaragopurābhyām pāṇḍaradvaragopurebhyaḥ
Ablativepāṇḍaradvaragopurāt pāṇḍaradvaragopurābhyām pāṇḍaradvaragopurebhyaḥ
Genitivepāṇḍaradvaragopurasya pāṇḍaradvaragopurayoḥ pāṇḍaradvaragopurāṇām
Locativepāṇḍaradvaragopure pāṇḍaradvaragopurayoḥ pāṇḍaradvaragopureṣu

Compound pāṇḍaradvaragopura -

Adverb -pāṇḍaradvaragopuram -pāṇḍaradvaragopurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria