सुबन्तावली ?पाण्डरद्वरगोपुर

Roma

नपुंसकम्एकद्विबहु
प्रथमापाण्डरद्वरगोपुरम् पाण्डरद्वरगोपुरे पाण्डरद्वरगोपुराणि
सम्बोधनम्पाण्डरद्वरगोपुर पाण्डरद्वरगोपुरे पाण्डरद्वरगोपुराणि
द्वितीयापाण्डरद्वरगोपुरम् पाण्डरद्वरगोपुरे पाण्डरद्वरगोपुराणि
तृतीयापाण्डरद्वरगोपुरेण पाण्डरद्वरगोपुराभ्याम् पाण्डरद्वरगोपुरैः
चतुर्थीपाण्डरद्वरगोपुराय पाण्डरद्वरगोपुराभ्याम् पाण्डरद्वरगोपुरेभ्यः
पञ्चमीपाण्डरद्वरगोपुरात् पाण्डरद्वरगोपुराभ्याम् पाण्डरद्वरगोपुरेभ्यः
षष्ठीपाण्डरद्वरगोपुरस्य पाण्डरद्वरगोपुरयोः पाण्डरद्वरगोपुराणाम्
सप्तमीपाण्डरद्वरगोपुरे पाण्डरद्वरगोपुरयोः पाण्डरद्वरगोपुरेषु

समास पाण्डरद्वरगोपुर

अव्यय ॰पाण्डरद्वरगोपुरम् ॰पाण्डरद्वरगोपुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria