Declension table of ?pāṇḍaradantā

Deva

FeminineSingularDualPlural
Nominativepāṇḍaradantā pāṇḍaradante pāṇḍaradantāḥ
Vocativepāṇḍaradante pāṇḍaradante pāṇḍaradantāḥ
Accusativepāṇḍaradantām pāṇḍaradante pāṇḍaradantāḥ
Instrumentalpāṇḍaradantayā pāṇḍaradantābhyām pāṇḍaradantābhiḥ
Dativepāṇḍaradantāyai pāṇḍaradantābhyām pāṇḍaradantābhyaḥ
Ablativepāṇḍaradantāyāḥ pāṇḍaradantābhyām pāṇḍaradantābhyaḥ
Genitivepāṇḍaradantāyāḥ pāṇḍaradantayoḥ pāṇḍaradantānām
Locativepāṇḍaradantāyām pāṇḍaradantayoḥ pāṇḍaradantāsu

Adverb -pāṇḍaradantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria