सुबन्तावली ?पाण्डरदन्ता

Roma

स्त्रीएकद्विबहु
प्रथमापाण्डरदन्ता पाण्डरदन्ते पाण्डरदन्ताः
सम्बोधनम्पाण्डरदन्ते पाण्डरदन्ते पाण्डरदन्ताः
द्वितीयापाण्डरदन्ताम् पाण्डरदन्ते पाण्डरदन्ताः
तृतीयापाण्डरदन्तया पाण्डरदन्ताभ्याम् पाण्डरदन्ताभिः
चतुर्थीपाण्डरदन्तायै पाण्डरदन्ताभ्याम् पाण्डरदन्ताभ्यः
पञ्चमीपाण्डरदन्तायाः पाण्डरदन्ताभ्याम् पाण्डरदन्ताभ्यः
षष्ठीपाण्डरदन्तायाः पाण्डरदन्तयोः पाण्डरदन्तानाम्
सप्तमीपाण्डरदन्तायाम् पाण्डरदन्तयोः पाण्डरदन्तासु

अव्यय ॰पाण्डरदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria