Declension table of pāṇḍara

Deva

MasculineSingularDualPlural
Nominativepāṇḍaraḥ pāṇḍarau pāṇḍarāḥ
Vocativepāṇḍara pāṇḍarau pāṇḍarāḥ
Accusativepāṇḍaram pāṇḍarau pāṇḍarān
Instrumentalpāṇḍareṇa pāṇḍarābhyām pāṇḍaraiḥ pāṇḍarebhiḥ
Dativepāṇḍarāya pāṇḍarābhyām pāṇḍarebhyaḥ
Ablativepāṇḍarāt pāṇḍarābhyām pāṇḍarebhyaḥ
Genitivepāṇḍarasya pāṇḍarayoḥ pāṇḍarāṇām
Locativepāṇḍare pāṇḍarayoḥ pāṇḍareṣu

Compound pāṇḍara -

Adverb -pāṇḍaram -pāṇḍarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria