Declension table of ?paṭhanīya

Deva

MasculineSingularDualPlural
Nominativepaṭhanīyaḥ paṭhanīyau paṭhanīyāḥ
Vocativepaṭhanīya paṭhanīyau paṭhanīyāḥ
Accusativepaṭhanīyam paṭhanīyau paṭhanīyān
Instrumentalpaṭhanīyena paṭhanīyābhyām paṭhanīyaiḥ paṭhanīyebhiḥ
Dativepaṭhanīyāya paṭhanīyābhyām paṭhanīyebhyaḥ
Ablativepaṭhanīyāt paṭhanīyābhyām paṭhanīyebhyaḥ
Genitivepaṭhanīyasya paṭhanīyayoḥ paṭhanīyānām
Locativepaṭhanīye paṭhanīyayoḥ paṭhanīyeṣu

Compound paṭhanīya -

Adverb -paṭhanīyam -paṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria