सुबन्तावली ?पठनीय

Roma

पुमान्एकद्विबहु
प्रथमापठनीयः पठनीयौ पठनीयाः
सम्बोधनम्पठनीय पठनीयौ पठनीयाः
द्वितीयापठनीयम् पठनीयौ पठनीयान्
तृतीयापठनीयेन पठनीयाभ्याम् पठनीयैः पठनीयेभिः
चतुर्थीपठनीयाय पठनीयाभ्याम् पठनीयेभ्यः
पञ्चमीपठनीयात् पठनीयाभ्याम् पठनीयेभ्यः
षष्ठीपठनीयस्य पठनीययोः पठनीयानाम्
सप्तमीपठनीये पठनीययोः पठनीयेषु

समास पठनीय

अव्यय ॰पठनीयम् ॰पठनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria