Declension table of paṭala

Deva

MasculineSingularDualPlural
Nominativepaṭalaḥ paṭalau paṭalāḥ
Vocativepaṭala paṭalau paṭalāḥ
Accusativepaṭalam paṭalau paṭalān
Instrumentalpaṭalena paṭalābhyām paṭalaiḥ paṭalebhiḥ
Dativepaṭalāya paṭalābhyām paṭalebhyaḥ
Ablativepaṭalāt paṭalābhyām paṭalebhyaḥ
Genitivepaṭalasya paṭalayoḥ paṭalānām
Locativepaṭale paṭalayoḥ paṭaleṣu

Compound paṭala -

Adverb -paṭalam -paṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria