Declension table of paṭaha

Deva

MasculineSingularDualPlural
Nominativepaṭahaḥ paṭahau paṭahāḥ
Vocativepaṭaha paṭahau paṭahāḥ
Accusativepaṭaham paṭahau paṭahān
Instrumentalpaṭahena paṭahābhyām paṭahaiḥ paṭahebhiḥ
Dativepaṭahāya paṭahābhyām paṭahebhyaḥ
Ablativepaṭahāt paṭahābhyām paṭahebhyaḥ
Genitivepaṭahasya paṭahayoḥ paṭahānām
Locativepaṭahe paṭahayoḥ paṭaheṣu

Compound paṭaha -

Adverb -paṭaham -paṭahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria