Declension table of paṭṭābhirāmaśāstripattraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṭṭābhirāmaśāstripattram | paṭṭābhirāmaśāstripattre | paṭṭābhirāmaśāstripattrāṇi |
Vocative | paṭṭābhirāmaśāstripattra | paṭṭābhirāmaśāstripattre | paṭṭābhirāmaśāstripattrāṇi |
Accusative | paṭṭābhirāmaśāstripattram | paṭṭābhirāmaśāstripattre | paṭṭābhirāmaśāstripattrāṇi |
Instrumental | paṭṭābhirāmaśāstripattreṇa | paṭṭābhirāmaśāstripattrābhyām | paṭṭābhirāmaśāstripattraiḥ |
Dative | paṭṭābhirāmaśāstripattrāya | paṭṭābhirāmaśāstripattrābhyām | paṭṭābhirāmaśāstripattrebhyaḥ |
Ablative | paṭṭābhirāmaśāstripattrāt | paṭṭābhirāmaśāstripattrābhyām | paṭṭābhirāmaśāstripattrebhyaḥ |
Genitive | paṭṭābhirāmaśāstripattrasya | paṭṭābhirāmaśāstripattrayoḥ | paṭṭābhirāmaśāstripattrāṇām |
Locative | paṭṭābhirāmaśāstripattre | paṭṭābhirāmaśāstripattrayoḥ | paṭṭābhirāmaśāstripattreṣu |