सुबन्तावली ?पट्टाभिरामशास्त्रिपत्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमापट्टाभिरामशास्त्रिपत्त्रम् पट्टाभिरामशास्त्रिपत्त्रे पट्टाभिरामशास्त्रिपत्त्राणि
सम्बोधनम्पट्टाभिरामशास्त्रिपत्त्र पट्टाभिरामशास्त्रिपत्त्रे पट्टाभिरामशास्त्रिपत्त्राणि
द्वितीयापट्टाभिरामशास्त्रिपत्त्रम् पट्टाभिरामशास्त्रिपत्त्रे पट्टाभिरामशास्त्रिपत्त्राणि
तृतीयापट्टाभिरामशास्त्रिपत्त्रेण पट्टाभिरामशास्त्रिपत्त्राभ्याम् पट्टाभिरामशास्त्रिपत्त्रैः
चतुर्थीपट्टाभिरामशास्त्रिपत्त्राय पट्टाभिरामशास्त्रिपत्त्राभ्याम् पट्टाभिरामशास्त्रिपत्त्रेभ्यः
पञ्चमीपट्टाभिरामशास्त्रिपत्त्रात् पट्टाभिरामशास्त्रिपत्त्राभ्याम् पट्टाभिरामशास्त्रिपत्त्रेभ्यः
षष्ठीपट्टाभिरामशास्त्रिपत्त्रस्य पट्टाभिरामशास्त्रिपत्त्रयोः पट्टाभिरामशास्त्रिपत्त्राणाम्
सप्तमीपट्टाभिरामशास्त्रिपत्त्रे पट्टाभिरामशास्त्रिपत्त्रयोः पट्टाभिरामशास्त्रिपत्त्रेषु

समास पट्टाभिरामशास्त्रिपत्त्र

अव्यय ॰पट्टाभिरामशास्त्रिपत्त्रम् ॰पट्टाभिरामशास्त्रिपत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria