Declension table of paṭṭābhiṣeka

Deva

MasculineSingularDualPlural
Nominativepaṭṭābhiṣekaḥ paṭṭābhiṣekau paṭṭābhiṣekāḥ
Vocativepaṭṭābhiṣeka paṭṭābhiṣekau paṭṭābhiṣekāḥ
Accusativepaṭṭābhiṣekam paṭṭābhiṣekau paṭṭābhiṣekān
Instrumentalpaṭṭābhiṣekeṇa paṭṭābhiṣekābhyām paṭṭābhiṣekaiḥ paṭṭābhiṣekebhiḥ
Dativepaṭṭābhiṣekāya paṭṭābhiṣekābhyām paṭṭābhiṣekebhyaḥ
Ablativepaṭṭābhiṣekāt paṭṭābhiṣekābhyām paṭṭābhiṣekebhyaḥ
Genitivepaṭṭābhiṣekasya paṭṭābhiṣekayoḥ paṭṭābhiṣekāṇām
Locativepaṭṭābhiṣeke paṭṭābhiṣekayoḥ paṭṭābhiṣekeṣu

Compound paṭṭābhiṣeka -

Adverb -paṭṭābhiṣekam -paṭṭābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria