Declension table of paṇyajana

Deva

MasculineSingularDualPlural
Nominativepaṇyajanaḥ paṇyajanau paṇyajanāḥ
Vocativepaṇyajana paṇyajanau paṇyajanāḥ
Accusativepaṇyajanam paṇyajanau paṇyajanān
Instrumentalpaṇyajanena paṇyajanābhyām paṇyajanaiḥ paṇyajanebhiḥ
Dativepaṇyajanāya paṇyajanābhyām paṇyajanebhyaḥ
Ablativepaṇyajanāt paṇyajanābhyām paṇyajanebhyaḥ
Genitivepaṇyajanasya paṇyajanayoḥ paṇyajanānām
Locativepaṇyajane paṇyajanayoḥ paṇyajaneṣu

Compound paṇyajana -

Adverb -paṇyajanam -paṇyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria