Declension table of paṇitavya

Deva

MasculineSingularDualPlural
Nominativepaṇitavyaḥ paṇitavyau paṇitavyāḥ
Vocativepaṇitavya paṇitavyau paṇitavyāḥ
Accusativepaṇitavyam paṇitavyau paṇitavyān
Instrumentalpaṇitavyena paṇitavyābhyām paṇitavyaiḥ paṇitavyebhiḥ
Dativepaṇitavyāya paṇitavyābhyām paṇitavyebhyaḥ
Ablativepaṇitavyāt paṇitavyābhyām paṇitavyebhyaḥ
Genitivepaṇitavyasya paṇitavyayoḥ paṇitavyānām
Locativepaṇitavye paṇitavyayoḥ paṇitavyeṣu

Compound paṇitavya -

Adverb -paṇitavyam -paṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria