Declension table of paṇita

Deva

NeuterSingularDualPlural
Nominativepaṇitam paṇite paṇitāni
Vocativepaṇita paṇite paṇitāni
Accusativepaṇitam paṇite paṇitāni
Instrumentalpaṇitena paṇitābhyām paṇitaiḥ
Dativepaṇitāya paṇitābhyām paṇitebhyaḥ
Ablativepaṇitāt paṇitābhyām paṇitebhyaḥ
Genitivepaṇitasya paṇitayoḥ paṇitānām
Locativepaṇite paṇitayoḥ paṇiteṣu

Compound paṇita -

Adverb -paṇitam -paṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria