Declension table of ?paṇḍitavaidya

Deva

MasculineSingularDualPlural
Nominativepaṇḍitavaidyaḥ paṇḍitavaidyau paṇḍitavaidyāḥ
Vocativepaṇḍitavaidya paṇḍitavaidyau paṇḍitavaidyāḥ
Accusativepaṇḍitavaidyam paṇḍitavaidyau paṇḍitavaidyān
Instrumentalpaṇḍitavaidyena paṇḍitavaidyābhyām paṇḍitavaidyaiḥ paṇḍitavaidyebhiḥ
Dativepaṇḍitavaidyāya paṇḍitavaidyābhyām paṇḍitavaidyebhyaḥ
Ablativepaṇḍitavaidyāt paṇḍitavaidyābhyām paṇḍitavaidyebhyaḥ
Genitivepaṇḍitavaidyasya paṇḍitavaidyayoḥ paṇḍitavaidyānām
Locativepaṇḍitavaidye paṇḍitavaidyayoḥ paṇḍitavaidyeṣu

Compound paṇḍitavaidya -

Adverb -paṇḍitavaidyam -paṇḍitavaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria