सुबन्तावली पण्डितवैद्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पण्डितवैद्यः | पण्डितवैद्यौ | पण्डितवैद्याः |
सम्बोधनम् | पण्डितवैद्य | पण्डितवैद्यौ | पण्डितवैद्याः |
द्वितीया | पण्डितवैद्यम् | पण्डितवैद्यौ | पण्डितवैद्यान् |
तृतीया | पण्डितवैद्येन | पण्डितवैद्याभ्याम् | पण्डितवैद्यैः |
चतुर्थी | पण्डितवैद्याय | पण्डितवैद्याभ्याम् | पण्डितवैद्येभ्यः |
पञ्चमी | पण्डितवैद्यात् | पण्डितवैद्याभ्याम् | पण्डितवैद्येभ्यः |
षष्ठी | पण्डितवैद्यस्य | पण्डितवैद्ययोः | पण्डितवैद्यानाम् |
सप्तमी | पण्डितवैद्ये | पण्डितवैद्ययोः | पण्डितवैद्येषु |