सुबन्तावली ?पण्डितवैद्य

Roma

पुमान्एकद्विबहु
प्रथमापण्डितवैद्यः पण्डितवैद्यौ पण्डितवैद्याः
सम्बोधनम्पण्डितवैद्य पण्डितवैद्यौ पण्डितवैद्याः
द्वितीयापण्डितवैद्यम् पण्डितवैद्यौ पण्डितवैद्यान्
तृतीयापण्डितवैद्येन पण्डितवैद्याभ्याम् पण्डितवैद्यैः पण्डितवैद्येभिः
चतुर्थीपण्डितवैद्याय पण्डितवैद्याभ्याम् पण्डितवैद्येभ्यः
पञ्चमीपण्डितवैद्यात् पण्डितवैद्याभ्याम् पण्डितवैद्येभ्यः
षष्ठीपण्डितवैद्यस्य पण्डितवैद्ययोः पण्डितवैद्यानाम्
सप्तमीपण्डितवैद्ये पण्डितवैद्ययोः पण्डितवैद्येषु

समास पण्डितवैद्य

अव्यय ॰पण्डितवैद्यम् ॰पण्डितवैद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria