Declension table of paṇḍitatva

Deva

NeuterSingularDualPlural
Nominativepaṇḍitatvam paṇḍitatve paṇḍitatvāni
Vocativepaṇḍitatva paṇḍitatve paṇḍitatvāni
Accusativepaṇḍitatvam paṇḍitatve paṇḍitatvāni
Instrumentalpaṇḍitatvena paṇḍitatvābhyām paṇḍitatvaiḥ
Dativepaṇḍitatvāya paṇḍitatvābhyām paṇḍitatvebhyaḥ
Ablativepaṇḍitatvāt paṇḍitatvābhyām paṇḍitatvebhyaḥ
Genitivepaṇḍitatvasya paṇḍitatvayoḥ paṇḍitatvānām
Locativepaṇḍitatve paṇḍitatvayoḥ paṇḍitatveṣu

Compound paṇḍitatva -

Adverb -paṇḍitatvam -paṇḍitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria