Declension table of paṇḍitasarvasva

Deva

NeuterSingularDualPlural
Nominativepaṇḍitasarvasvam paṇḍitasarvasve paṇḍitasarvasvāni
Vocativepaṇḍitasarvasva paṇḍitasarvasve paṇḍitasarvasvāni
Accusativepaṇḍitasarvasvam paṇḍitasarvasve paṇḍitasarvasvāni
Instrumentalpaṇḍitasarvasvena paṇḍitasarvasvābhyām paṇḍitasarvasvaiḥ
Dativepaṇḍitasarvasvāya paṇḍitasarvasvābhyām paṇḍitasarvasvebhyaḥ
Ablativepaṇḍitasarvasvāt paṇḍitasarvasvābhyām paṇḍitasarvasvebhyaḥ
Genitivepaṇḍitasarvasvasya paṇḍitasarvasvayoḥ paṇḍitasarvasvānām
Locativepaṇḍitasarvasve paṇḍitasarvasvayoḥ paṇḍitasarvasveṣu

Compound paṇḍitasarvasva -

Adverb -paṇḍitasarvasvam -paṇḍitasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria