Declension table of ?paṇḍitarājakṛti

Deva

FeminineSingularDualPlural
Nominativepaṇḍitarājakṛtiḥ paṇḍitarājakṛtī paṇḍitarājakṛtayaḥ
Vocativepaṇḍitarājakṛte paṇḍitarājakṛtī paṇḍitarājakṛtayaḥ
Accusativepaṇḍitarājakṛtim paṇḍitarājakṛtī paṇḍitarājakṛtīḥ
Instrumentalpaṇḍitarājakṛtyā paṇḍitarājakṛtibhyām paṇḍitarājakṛtibhiḥ
Dativepaṇḍitarājakṛtyai paṇḍitarājakṛtaye paṇḍitarājakṛtibhyām paṇḍitarājakṛtibhyaḥ
Ablativepaṇḍitarājakṛtyāḥ paṇḍitarājakṛteḥ paṇḍitarājakṛtibhyām paṇḍitarājakṛtibhyaḥ
Genitivepaṇḍitarājakṛtyāḥ paṇḍitarājakṛteḥ paṇḍitarājakṛtyoḥ paṇḍitarājakṛtīnām
Locativepaṇḍitarājakṛtyām paṇḍitarājakṛtau paṇḍitarājakṛtyoḥ paṇḍitarājakṛtiṣu

Compound paṇḍitarājakṛti -

Adverb -paṇḍitarājakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria