सुबन्तावली ?पण्डितराजकृति

Roma

स्त्रीएकद्विबहु
प्रथमापण्डितराजकृतिः पण्डितराजकृती पण्डितराजकृतयः
सम्बोधनम्पण्डितराजकृते पण्डितराजकृती पण्डितराजकृतयः
द्वितीयापण्डितराजकृतिम् पण्डितराजकृती पण्डितराजकृतीः
तृतीयापण्डितराजकृत्या पण्डितराजकृतिभ्याम् पण्डितराजकृतिभिः
चतुर्थीपण्डितराजकृत्यै पण्डितराजकृतये पण्डितराजकृतिभ्याम् पण्डितराजकृतिभ्यः
पञ्चमीपण्डितराजकृत्याः पण्डितराजकृतेः पण्डितराजकृतिभ्याम् पण्डितराजकृतिभ्यः
षष्ठीपण्डितराजकृत्याः पण्डितराजकृतेः पण्डितराजकृत्योः पण्डितराजकृतीनाम्
सप्तमीपण्डितराजकृत्याम् पण्डितराजकृतौ पण्डितराजकृत्योः पण्डितराजकृतिषु

समास पण्डितराजकृति

अव्यय ॰पण्डितराजकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria