Declension table of paṇḍitarāja

Deva

MasculineSingularDualPlural
Nominativepaṇḍitarājaḥ paṇḍitarājau paṇḍitarājāḥ
Vocativepaṇḍitarāja paṇḍitarājau paṇḍitarājāḥ
Accusativepaṇḍitarājam paṇḍitarājau paṇḍitarājān
Instrumentalpaṇḍitarājena paṇḍitarājābhyām paṇḍitarājaiḥ paṇḍitarājebhiḥ
Dativepaṇḍitarājāya paṇḍitarājābhyām paṇḍitarājebhyaḥ
Ablativepaṇḍitarājāt paṇḍitarājābhyām paṇḍitarājebhyaḥ
Genitivepaṇḍitarājasya paṇḍitarājayoḥ paṇḍitarājānām
Locativepaṇḍitarāje paṇḍitarājayoḥ paṇḍitarājeṣu

Compound paṇḍitarāja -

Adverb -paṇḍitarājam -paṇḍitarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria