Declension table of ?paṇḍitammanyamānā

Deva

FeminineSingularDualPlural
Nominativepaṇḍitammanyamānā paṇḍitammanyamāne paṇḍitammanyamānāḥ
Vocativepaṇḍitammanyamāne paṇḍitammanyamāne paṇḍitammanyamānāḥ
Accusativepaṇḍitammanyamānām paṇḍitammanyamāne paṇḍitammanyamānāḥ
Instrumentalpaṇḍitammanyamānayā paṇḍitammanyamānābhyām paṇḍitammanyamānābhiḥ
Dativepaṇḍitammanyamānāyai paṇḍitammanyamānābhyām paṇḍitammanyamānābhyaḥ
Ablativepaṇḍitammanyamānāyāḥ paṇḍitammanyamānābhyām paṇḍitammanyamānābhyaḥ
Genitivepaṇḍitammanyamānāyāḥ paṇḍitammanyamānayoḥ paṇḍitammanyamānānām
Locativepaṇḍitammanyamānāyām paṇḍitammanyamānayoḥ paṇḍitammanyamānāsu

Adverb -paṇḍitammanyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria