सुबन्तावली ?पण्डितम्मन्यमाना

Roma

स्त्रीएकद्विबहु
प्रथमापण्डितम्मन्यमाना पण्डितम्मन्यमाने पण्डितम्मन्यमानाः
सम्बोधनम्पण्डितम्मन्यमाने पण्डितम्मन्यमाने पण्डितम्मन्यमानाः
द्वितीयापण्डितम्मन्यमानाम् पण्डितम्मन्यमाने पण्डितम्मन्यमानाः
तृतीयापण्डितम्मन्यमानया पण्डितम्मन्यमानाभ्याम् पण्डितम्मन्यमानाभिः
चतुर्थीपण्डितम्मन्यमानायै पण्डितम्मन्यमानाभ्याम् पण्डितम्मन्यमानाभ्यः
पञ्चमीपण्डितम्मन्यमानायाः पण्डितम्मन्यमानाभ्याम् पण्डितम्मन्यमानाभ्यः
षष्ठीपण्डितम्मन्यमानायाः पण्डितम्मन्यमानयोः पण्डितम्मन्यमानानाम्
सप्तमीपण्डितम्मन्यमानायाम् पण्डितम्मन्यमानयोः पण्डितम्मन्यमानासु

अव्यय ॰पण्डितम्मन्यमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria