Declension table of ?paṇḍitammanyamāna

Deva

MasculineSingularDualPlural
Nominativepaṇḍitammanyamānaḥ paṇḍitammanyamānau paṇḍitammanyamānāḥ
Vocativepaṇḍitammanyamāna paṇḍitammanyamānau paṇḍitammanyamānāḥ
Accusativepaṇḍitammanyamānam paṇḍitammanyamānau paṇḍitammanyamānān
Instrumentalpaṇḍitammanyamānena paṇḍitammanyamānābhyām paṇḍitammanyamānaiḥ paṇḍitammanyamānebhiḥ
Dativepaṇḍitammanyamānāya paṇḍitammanyamānābhyām paṇḍitammanyamānebhyaḥ
Ablativepaṇḍitammanyamānāt paṇḍitammanyamānābhyām paṇḍitammanyamānebhyaḥ
Genitivepaṇḍitammanyamānasya paṇḍitammanyamānayoḥ paṇḍitammanyamānānām
Locativepaṇḍitammanyamāne paṇḍitammanyamānayoḥ paṇḍitammanyamāneṣu

Compound paṇḍitammanyamāna -

Adverb -paṇḍitammanyamānam -paṇḍitammanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria