सुबन्तावली ?पण्डितम्मन्यमान

Roma

पुमान्एकद्विबहु
प्रथमापण्डितम्मन्यमानः पण्डितम्मन्यमानौ पण्डितम्मन्यमानाः
सम्बोधनम्पण्डितम्मन्यमान पण्डितम्मन्यमानौ पण्डितम्मन्यमानाः
द्वितीयापण्डितम्मन्यमानम् पण्डितम्मन्यमानौ पण्डितम्मन्यमानान्
तृतीयापण्डितम्मन्यमानेन पण्डितम्मन्यमानाभ्याम् पण्डितम्मन्यमानैः पण्डितम्मन्यमानेभिः
चतुर्थीपण्डितम्मन्यमानाय पण्डितम्मन्यमानाभ्याम् पण्डितम्मन्यमानेभ्यः
पञ्चमीपण्डितम्मन्यमानात् पण्डितम्मन्यमानाभ्याम् पण्डितम्मन्यमानेभ्यः
षष्ठीपण्डितम्मन्यमानस्य पण्डितम्मन्यमानयोः पण्डितम्मन्यमानानाम्
सप्तमीपण्डितम्मन्यमाने पण्डितम्मन्यमानयोः पण्डितम्मन्यमानेषु

समास पण्डितम्मन्यमान

अव्यय ॰पण्डितम्मन्यमानम् ॰पण्डितम्मन्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria