Declension table of paṇḍitaka

Deva

NeuterSingularDualPlural
Nominativepaṇḍitakam paṇḍitake paṇḍitakāni
Vocativepaṇḍitaka paṇḍitake paṇḍitakāni
Accusativepaṇḍitakam paṇḍitake paṇḍitakāni
Instrumentalpaṇḍitakena paṇḍitakābhyām paṇḍitakaiḥ
Dativepaṇḍitakāya paṇḍitakābhyām paṇḍitakebhyaḥ
Ablativepaṇḍitakāt paṇḍitakābhyām paṇḍitakebhyaḥ
Genitivepaṇḍitakasya paṇḍitakayoḥ paṇḍitakānām
Locativepaṇḍitake paṇḍitakayoḥ paṇḍitakeṣu

Compound paṇḍitaka -

Adverb -paṇḍitakam -paṇḍitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria