Declension table of paṇḍitaka

Deva

MasculineSingularDualPlural
Nominativepaṇḍitakaḥ paṇḍitakau paṇḍitakāḥ
Vocativepaṇḍitaka paṇḍitakau paṇḍitakāḥ
Accusativepaṇḍitakam paṇḍitakau paṇḍitakān
Instrumentalpaṇḍitakena paṇḍitakābhyām paṇḍitakaiḥ paṇḍitakebhiḥ
Dativepaṇḍitakāya paṇḍitakābhyām paṇḍitakebhyaḥ
Ablativepaṇḍitakāt paṇḍitakābhyām paṇḍitakebhyaḥ
Genitivepaṇḍitakasya paṇḍitakayoḥ paṇḍitakānām
Locativepaṇḍitake paṇḍitakayoḥ paṇḍitakeṣu

Compound paṇḍitaka -

Adverb -paṇḍitakam -paṇḍitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria