Declension table of ?paṇḍitāhlādinī

Deva

FeminineSingularDualPlural
Nominativepaṇḍitāhlādinī paṇḍitāhlādinyau paṇḍitāhlādinyaḥ
Vocativepaṇḍitāhlādini paṇḍitāhlādinyau paṇḍitāhlādinyaḥ
Accusativepaṇḍitāhlādinīm paṇḍitāhlādinyau paṇḍitāhlādinīḥ
Instrumentalpaṇḍitāhlādinyā paṇḍitāhlādinībhyām paṇḍitāhlādinībhiḥ
Dativepaṇḍitāhlādinyai paṇḍitāhlādinībhyām paṇḍitāhlādinībhyaḥ
Ablativepaṇḍitāhlādinyāḥ paṇḍitāhlādinībhyām paṇḍitāhlādinībhyaḥ
Genitivepaṇḍitāhlādinyāḥ paṇḍitāhlādinyoḥ paṇḍitāhlādinīnām
Locativepaṇḍitāhlādinyām paṇḍitāhlādinyoḥ paṇḍitāhlādinīṣu

Compound paṇḍitāhlādini - paṇḍitāhlādinī -

Adverb -paṇḍitāhlādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria