सुबन्तावली ?पण्डिताह्लादिनी

Roma

स्त्रीएकद्विबहु
प्रथमापण्डिताह्लादिनी पण्डिताह्लादिन्यौ पण्डिताह्लादिन्यः
सम्बोधनम्पण्डिताह्लादिनि पण्डिताह्लादिन्यौ पण्डिताह्लादिन्यः
द्वितीयापण्डिताह्लादिनीम् पण्डिताह्लादिन्यौ पण्डिताह्लादिनीः
तृतीयापण्डिताह्लादिन्या पण्डिताह्लादिनीभ्याम् पण्डिताह्लादिनीभिः
चतुर्थीपण्डिताह्लादिन्यै पण्डिताह्लादिनीभ्याम् पण्डिताह्लादिनीभ्यः
पञ्चमीपण्डिताह्लादिन्याः पण्डिताह्लादिनीभ्याम् पण्डिताह्लादिनीभ्यः
षष्ठीपण्डिताह्लादिन्याः पण्डिताह्लादिन्योः पण्डिताह्लादिनीनाम्
सप्तमीपण्डिताह्लादिन्याम् पण्डिताह्लादिन्योः पण्डिताह्लादिनीषु

समास पण्डिताह्लादिनि पण्डिताह्लादिनी

अव्यय ॰पण्डिताह्लादिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria