Declension table of ?paḍvīśaśaṅku

Deva

MasculineSingularDualPlural
Nominativepaḍvīśaśaṅkuḥ paḍvīśaśaṅkū paḍvīśaśaṅkavaḥ
Vocativepaḍvīśaśaṅko paḍvīśaśaṅkū paḍvīśaśaṅkavaḥ
Accusativepaḍvīśaśaṅkum paḍvīśaśaṅkū paḍvīśaśaṅkūn
Instrumentalpaḍvīśaśaṅkunā paḍvīśaśaṅkubhyām paḍvīśaśaṅkubhiḥ
Dativepaḍvīśaśaṅkave paḍvīśaśaṅkubhyām paḍvīśaśaṅkubhyaḥ
Ablativepaḍvīśaśaṅkoḥ paḍvīśaśaṅkubhyām paḍvīśaśaṅkubhyaḥ
Genitivepaḍvīśaśaṅkoḥ paḍvīśaśaṅkvoḥ paḍvīśaśaṅkūnām
Locativepaḍvīśaśaṅkau paḍvīśaśaṅkvoḥ paḍvīśaśaṅkuṣu

Compound paḍvīśaśaṅku -

Adverb -paḍvīśaśaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria