सुबन्तावली पड्वीशशङ्कु

Roma

पुमान्एकद्विबहु
प्रथमापड्वीशशङ्कुः पड्वीशशङ्कू पड्वीशशङ्कवः
सम्बोधनम्पड्वीशशङ्को पड्वीशशङ्कू पड्वीशशङ्कवः
द्वितीयापड्वीशशङ्कुम् पड्वीशशङ्कू पड्वीशशङ्कून्
तृतीयापड्वीशशङ्कुना पड्वीशशङ्कुभ्याम् पड्वीशशङ्कुभिः
चतुर्थीपड्वीशशङ्कवे पड्वीशशङ्कुभ्याम् पड्वीशशङ्कुभ्यः
पञ्चमीपड्वीशशङ्कोः पड्वीशशङ्कुभ्याम् पड्वीशशङ्कुभ्यः
षष्ठीपड्वीशशङ्कोः पड्वीशशङ्क्वोः पड्वीशशङ्कूनाम्
सप्तमीपड्वीशशङ्कौ पड्वीशशङ्क्वोः पड्वीशशङ्कुषु

समास पड्वीशशङ्कु

अव्यय ॰पड्वीशशङ्कु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria