Declension table of ?omanvat

Deva

NeuterSingularDualPlural
Nominativeomanvat omanvantī omanvatī omanvanti
Vocativeomanvat omanvantī omanvatī omanvanti
Accusativeomanvat omanvantī omanvatī omanvanti
Instrumentalomanvatā omanvadbhyām omanvadbhiḥ
Dativeomanvate omanvadbhyām omanvadbhyaḥ
Ablativeomanvataḥ omanvadbhyām omanvadbhyaḥ
Genitiveomanvataḥ omanvatoḥ omanvatām
Locativeomanvati omanvatoḥ omanvatsu

Adverb -omanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria