सुबन्तावली ?ओमन्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाओमन्वत् ओमन्वन्ती ओमन्वती ओमन्वन्ति
सम्बोधनम्ओमन्वत् ओमन्वन्ती ओमन्वती ओमन्वन्ति
द्वितीयाओमन्वत् ओमन्वन्ती ओमन्वती ओमन्वन्ति
तृतीयाओमन्वता ओमन्वद्भ्याम् ओमन्वद्भिः
चतुर्थीओमन्वते ओमन्वद्भ्याम् ओमन्वद्भ्यः
पञ्चमीओमन्वतः ओमन्वद्भ्याम् ओमन्वद्भ्यः
षष्ठीओमन्वतः ओमन्वतोः ओमन्वताम्
सप्तमीओमन्वति ओमन्वतोः ओमन्वत्सु

अव्यय ॰ओमन्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria