Declension table of ?omanvat

Deva

MasculineSingularDualPlural
Nominativeomanvān omanvantau omanvantaḥ
Vocativeomanvan omanvantau omanvantaḥ
Accusativeomanvantam omanvantau omanvataḥ
Instrumentalomanvatā omanvadbhyām omanvadbhiḥ
Dativeomanvate omanvadbhyām omanvadbhyaḥ
Ablativeomanvataḥ omanvadbhyām omanvadbhyaḥ
Genitiveomanvataḥ omanvatoḥ omanvatām
Locativeomanvati omanvatoḥ omanvatsu

Compound omanvat -

Adverb -omanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria