सुबन्तावली ?ओमन्वत्

Roma

पुमान्एकद्विबहु
प्रथमाओमन्वान् ओमन्वन्तौ ओमन्वन्तः
सम्बोधनम्ओमन्वन् ओमन्वन्तौ ओमन्वन्तः
द्वितीयाओमन्वन्तम् ओमन्वन्तौ ओमन्वतः
तृतीयाओमन्वता ओमन्वद्भ्याम् ओमन्वद्भिः
चतुर्थीओमन्वते ओमन्वद्भ्याम् ओमन्वद्भ्यः
पञ्चमीओमन्वतः ओमन्वद्भ्याम् ओमन्वद्भ्यः
षष्ठीओमन्वतः ओमन्वतोः ओमन्वताम्
सप्तमीओमन्वति ओमन्वतोः ओमन्वत्सु

समास ओमन्वत्

अव्यय ॰ओमन्वन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria