Declension table of ?ojasvatā

Deva

FeminineSingularDualPlural
Nominativeojasvatā ojasvate ojasvatāḥ
Vocativeojasvate ojasvate ojasvatāḥ
Accusativeojasvatām ojasvate ojasvatāḥ
Instrumentalojasvatayā ojasvatābhyām ojasvatābhiḥ
Dativeojasvatāyai ojasvatābhyām ojasvatābhyaḥ
Ablativeojasvatāyāḥ ojasvatābhyām ojasvatābhyaḥ
Genitiveojasvatāyāḥ ojasvatayoḥ ojasvatānām
Locativeojasvatāyām ojasvatayoḥ ojasvatāsu

Adverb -ojasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria