सुबन्तावली ?ओजस्वता

Roma

स्त्रीएकद्विबहु
प्रथमाओजस्वता ओजस्वते ओजस्वताः
सम्बोधनम्ओजस्वते ओजस्वते ओजस्वताः
द्वितीयाओजस्वताम् ओजस्वते ओजस्वताः
तृतीयाओजस्वतया ओजस्वताभ्याम् ओजस्वताभिः
चतुर्थीओजस्वतायै ओजस्वताभ्याम् ओजस्वताभ्यः
पञ्चमीओजस्वतायाः ओजस्वताभ्याम् ओजस्वताभ्यः
षष्ठीओजस्वतायाः ओजस्वतयोः ओजस्वतानाम्
सप्तमीओजस्वतायाम् ओजस्वतयोः ओजस्वतासु

अव्यय ॰ओजस्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria