Declension table of ?oghavatā

Deva

FeminineSingularDualPlural
Nominativeoghavatā oghavate oghavatāḥ
Vocativeoghavate oghavate oghavatāḥ
Accusativeoghavatām oghavate oghavatāḥ
Instrumentaloghavatayā oghavatābhyām oghavatābhiḥ
Dativeoghavatāyai oghavatābhyām oghavatābhyaḥ
Ablativeoghavatāyāḥ oghavatābhyām oghavatābhyaḥ
Genitiveoghavatāyāḥ oghavatayoḥ oghavatānām
Locativeoghavatāyām oghavatayoḥ oghavatāsu

Adverb -oghavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria