सुबन्तावली ?ओघवता

Roma

स्त्रीएकद्विबहु
प्रथमाओघवता ओघवते ओघवताः
सम्बोधनम्ओघवते ओघवते ओघवताः
द्वितीयाओघवताम् ओघवते ओघवताः
तृतीयाओघवतया ओघवताभ्याम् ओघवताभिः
चतुर्थीओघवतायै ओघवताभ्याम् ओघवताभ्यः
पञ्चमीओघवतायाः ओघवताभ्याम् ओघवताभ्यः
षष्ठीओघवतायाः ओघवतयोः ओघवतानाम्
सप्तमीओघवतायाम् ओघवतयोः ओघवतासु

अव्यय ॰ओघवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria