Declension table of ?oghavat

Deva

NeuterSingularDualPlural
Nominativeoghavat oghavantī oghavatī oghavanti
Vocativeoghavat oghavantī oghavatī oghavanti
Accusativeoghavat oghavantī oghavatī oghavanti
Instrumentaloghavatā oghavadbhyām oghavadbhiḥ
Dativeoghavate oghavadbhyām oghavadbhyaḥ
Ablativeoghavataḥ oghavadbhyām oghavadbhyaḥ
Genitiveoghavataḥ oghavatoḥ oghavatām
Locativeoghavati oghavatoḥ oghavatsu

Adverb -oghavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria