सुबन्तावली ?ओघवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाओघवत् ओघवन्ती ओघवती ओघवन्ति
सम्बोधनम्ओघवत् ओघवन्ती ओघवती ओघवन्ति
द्वितीयाओघवत् ओघवन्ती ओघवती ओघवन्ति
तृतीयाओघवता ओघवद्भ्याम् ओघवद्भिः
चतुर्थीओघवते ओघवद्भ्याम् ओघवद्भ्यः
पञ्चमीओघवतः ओघवद्भ्याम् ओघवद्भ्यः
षष्ठीओघवतः ओघवतोः ओघवताम्
सप्तमीओघवति ओघवतोः ओघवत्सु

अव्यय ॰ओघवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria