Declension table of ?oghavat

Deva

MasculineSingularDualPlural
Nominativeoghavān oghavantau oghavantaḥ
Vocativeoghavan oghavantau oghavantaḥ
Accusativeoghavantam oghavantau oghavataḥ
Instrumentaloghavatā oghavadbhyām oghavadbhiḥ
Dativeoghavate oghavadbhyām oghavadbhyaḥ
Ablativeoghavataḥ oghavadbhyām oghavadbhyaḥ
Genitiveoghavataḥ oghavatoḥ oghavatām
Locativeoghavati oghavatoḥ oghavatsu

Compound oghavat -

Adverb -oghavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria