सुबन्तावली ?ओघवत्

Roma

पुमान्एकद्विबहु
प्रथमाओघवान् ओघवन्तौ ओघवन्तः
सम्बोधनम्ओघवन् ओघवन्तौ ओघवन्तः
द्वितीयाओघवन्तम् ओघवन्तौ ओघवतः
तृतीयाओघवता ओघवद्भ्याम् ओघवद्भिः
चतुर्थीओघवते ओघवद्भ्याम् ओघवद्भ्यः
पञ्चमीओघवतः ओघवद्भ्याम् ओघवद्भ्यः
षष्ठीओघवतः ओघवतोः ओघवताम्
सप्तमीओघवति ओघवतोः ओघवत्सु

समास ओघवत्

अव्यय ॰ओघवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria